atha bhagavaddhyānam
sañcintayēdbhagavataścaraṇāravindaṁ
vajrāṅkuśadhvajasarōruhalāñchanāḍhyam |


uttuṅgaraktavilasannakhacakravāla
jyōtsnābhirāhatamahaddhr̥dayāndhakāram ||1 ||


yacchaucaniḥsr̥tasaritpravarōdakēna
tīrthēna mūrdhnyadhikr̥tēna śivaḥ śivō’bhūt |


dhyāturmanaḥśamalaśailanisr̥ṣṭavajraṁ
dhyāyēcciraṁ bhagavataścaraṇāravindam ||2||


ūrū suparṇabhujayōradhi śōbhamānāv
ōjōnidhī atasikākusumāvabhāsau |


vyālambipītavaravāsasi vartamāna
kāñcīkalāpaparirambhi nitambabimbam ||3||


nābhihradaṁ bhuvanakōśaguhōdarasthaṁ
yatrātmayōnidhiṣaṇākhilalōkapadmam |


vyūḍhaṁ harinmaṇivr̥ṣastanayōramuṣya
dhyāyēddvayaṁ viśadahāramayūkhagauram ||4||


vakṣō’dhivāsamr̥ṣabhasya mahāvibhūtēḥ
puṁsāṁ manōnayananirvr̥timādadhānam |


kaṇṭhaṁ ca kaustubhamaṇēradhibhūṣaṇārthaṁ
kuryānmanasyakhilalōkanamaskr̥tasya ||5||


bāhūṁśca mandaragirēḥ parivartanēna
nirṇiktabāhuvalayānadhilōkapālān |


sañcintayēddaśaśatāramasahyatējaḥ
śaṅkhaṁ ca tatkarasarōruharājahaṁsam ||6||


kaumōdakīṁ bhagavatō dayitāṁ smarēta
digdhāmarātibhaṭaśōṇitakardamēna |


mālāṁ madhuvratavarūthagirōpaghuṣṭāṁ
caityasya tattvamamalaṁ maṇimasya kaṇṭhē ||7||


bhr̥tyānukampitadhiyēha gr̥hītamūrtēḥ
sañcintayēdbhagavatō vadanāravindam |


yadvisphuranmakarakuṇḍalavalgitēna
vidyōtitāmalakapōlamudāranāsam ||8||


yacchrīnikētamalibhiḥ parisēvyamānaṁ
bhūtyā svayā kuṭilakuntalavr̥ndajuṣṭam |


mīnadvayāśrayamadhikṣipadabjanētraṁ
dhyāyēnmanōmayamatandrita ullasadbhru ||9||


tasyāvalōkamadhikaṁ kr̥payātighōra
tāpatrayōpaśamanāya nisr̥ṣṭamakṣṇōḥ |


snigdhasmitānuguṇitaṁ vipulaprasādaṁ
dhyāyēcciraṁ vipulabhāvanayā guhāyām ||10||


hāsaṁ harēravanatākhilalōkatīvra
śōkāśrusāgaraviśōṣaṇamatyudāram |


sammōhanāya racitaṁ nijamāyayāsya
bhrūmaṇḍalaṁ munikr̥tē makaradhvajasya ||11||


dhyānāyanaṁ prahasitaṁ bahulādharōṣṭha
bhāsāruṇāyitatanudvijakundapaṅkti |


dhyāyētsvadēhakuharē’vasitasya viṣṇōr
bhaktyārdrayārpitamanā na pr̥thagdidr̥kṣēt ||12||


|| iti śrīmadbhāgavatē tr̥tīyaskandhē ēkōnatriṁśādhyāyē bhagavaddhyānam ||