avatāratrayastotram atha avatāratrayastotram hanūmānaṁjanāsūnūrvāyuputro mahābalaḥ | rāmeṣṭaḥ lguṇasakhaḥ piṁgākṣo'mitavikramaḥ ||1|| udadhikramaṇaścaiva sītāsaṁdeśahārakaḥ | lakṣmaṇaprāṇadātā ca daśagrīvasya darpahā ||2|| dvādaiśātāni nāmāni kapīṁdrasya mahātmanaḥ| svāpakāle prabodhe ca yātrākāle ca yaḥ paṭhet |3|| na bhayaṁ vidyate tasya sarvatra vijayī bhavet | mārutiḥ pāṁḍavo bhīmo gadāpāṇivṛkodaraḥ ||4|| kauṁteyaḥ kṛṣṇadayito bhīmaseno mahābalaḥ | jarāsaṁdhāṁtako vīro duḥśāsanavināśanaḥ ||5|| dvādaiśātani nāmāni bhīmasya niyataḥ paṭhan | āyurārogyamaiśvaryamaripakṣakṣayaṁ labhet ||6|| pūrṇaprajño jñānadātā madhvo dhvastadurāgamāḥ | tattvajño vaiṣṇavācāryo vyāsaśiṣyo yatīśvaraḥ ||7|| sukhatīrthābhidānaśca jitavādī jiteṁdriyaḥ | ānaṁdatīrthasannāmnāmevaṁ dvādaśakaṁ japet ||8|| labhate vaiṣṇavīṁ bhaktiṁ gurubhaktisamudbhavām || || iti avatāratrayastotram ||