atha avatāratrayastotram
hanūmānaṁjanāsūnūrvāyuputro mahābalaḥ |


rāmeṣṭaḥ lguṇasakhaḥ piṁgākṣo'mitavikramaḥ ||1||


udadhikramaṇaścaiva sītāsaṁdeśahārakaḥ |


lakṣmaṇaprāṇadātā ca daśagrīvasya darpahā ||2||


dvādaiśātāni nāmāni kapīṁdrasya mahātmanaḥ|


svāpakāle prabodhe ca yātrākāle ca yaḥ paṭhet |3||


na bhayaṁ vidyate tasya sarvatra vijayī bhavet |


mārutiḥ pāṁḍavo bhīmo gadāpāṇivṛkodaraḥ ||4||


kauṁteyaḥ kṛṣṇadayito bhīmaseno mahābalaḥ |


jarāsaṁdhāṁtako vīro duḥśāsanavināśanaḥ ||5||


dvādaiśātani nāmāni bhīmasya niyataḥ paṭhan |


āyurārogyamaiśvaryamaripakṣakṣayaṁ labhet ||6||


pūrṇaprajño jñānadātā madhvo dhvastadurāgamāḥ |


tattvajño vaiṣṇavācāryo vyāsaśiṣyo yatīśvaraḥ ||7||


sukhatīrthābhidānaśca jitavādī jiteṁdriyaḥ |


ānaṁdatīrthasannāmnāmevaṁ dvādaśakaṁ japet ||8||


labhate vaiṣṇavīṁ bhaktiṁ gurubhaktisamudbhavām ||


|| iti avatāratrayastotram ||