aṣṭamahīṣiyuktaśrīkṛṣṇastotram‌ atha aṣṭamahīṣiyuktaśrīkṛṣṇastotram‌ hṛdguhāśrita pakṣīṁdra- valguvākyaiḥ kṛtastava | tadgarutkaṁdharārūḍha rugmiṇīśa namo'stu te ||1|| atyunnatyā'khilaiḥ stutya śrutyaṁtātyaṁtakīrtita | satyayohita satyātman satyabhāmāpate namaḥ ||2|| jāṁbavatyāḥ kaṁbukaṁṭhā- laṁbijṛṁbhikarāṁbuja | śaṁbutryaṁbakasaṁbhāvya sāṁbatāta namo'stu te ||3|| nīlāya vilasadbhūṣā- jālāyojjvalamāline | nīlālakodyatphālāya kāliṁdīpataye namaḥ ||4|| jaitracitracaritrāya śātravānīkamṛtyave | mitraprakāśāya namo mitraviṁdāpriyāya te ||5|| bālanetrotsavānaṁta- līlālāvaṇyamūrtaye | nīlākāṁtāya te bhakta pālāyāstu namo namaḥ ||6|| bhadrāya svajanāvidyā- nidrāvidrāvaṇāya vai | rudrāṇībhadramūlāya bhadrākāṁtāya te namaḥ ||7|| rakṣitākhilaviśvāya śikṣitākhilarakṣase | lakṣaṇāpataye nityaṁ bhikṣuślāghyāya te namaḥ ||8|| ṣoḍaśastrīsahasreśaṁ ṣoḍaśātītamacyutam‌ | īḍeta vādirājokta- prauḍhastotreṇa saṁtatam‌ ||9|| || iti śrīvādirājakṛtaṁ aṣṭamahīṣiyuktaśrīkṛṣṇastotram‌ ||