अष्टमहीषियुक्तश्रीकृष्णस्तोत्रम्‌ अथ अष्टमहीषियुक्तश्रीकृष्णस्तोत्रम्‌ हृद्गुहाश्रित पक्षींद्र- वल्गुवाक्यैः कृतस्तव | तद्गरुत्कंधरारूढ रुग्मिणीश नमोऽस्तु ते || १|| अत्युन्नत्याऽखिलैः स्तुत्य श्रुत्यंतात्यंतकीर्तित | सत्ययोहित सत्यात्मन् सत्यभामापते नमः || २|| जांबवत्याः कंबुकंठा- लंबिजृंभिकरांबुज | शंबुत्र्यंबकसंभाव्य सांबतात नमोऽस्तु ते || ३|| नीलाय विलसद्भूषा- जालायोज्ज्वलमालिने | नीलालकोद्यत्फालाय कालिंदीपतये नमः || ४|| जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे | मित्रप्रकाशाय नमो मित्रविंदाप्रियाय ते || ५|| बालनेत्रोत्सवानंत- लीलालावण्यमूर्तये | नीलाकांताय ते भक्त पालायास्तु नमो नमः || ६|| भद्राय स्वजनाविद्या- निद्राविद्रावणाय वै | रुद्राणीभद्रमूलाय भद्राकांताय ते नमः || ७|| रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे | लक्षणापतये नित्यं भिक्षुश्लाघ्याय ते नमः || ८|| षोडशस्त्रीसहस्रेशं षोडशातीतमच्युतम्‌ | ईडेत वादिराजोक्त- प्रौढस्तोत्रेण संततम्‌ || ९|| || इति श्रीवादिराजकृतं अष्टमहीषियुक्तश्रीकृष्णस्तोत्रम्‌ ||