atha aṣṭamahīṣiyuktaśrīkṛṣṇastotram‌
hṛdguhāśrita pakṣīṁdra-
valguvākyaiḥ kṛtastava |


tadgarutkaṁdharārūḍha
rugmiṇīśa namo'stu te ||1||


atyunnatyā'khilaiḥ stutya
śrutyaṁtātyaṁtakīrtita |


satyayohita satyātman
satyabhāmāpate namaḥ ||2||


jāṁbavatyāḥ kaṁbukaṁṭhā-
laṁbijṛṁbhikarāṁbuja |


śaṁbutryaṁbakasaṁbhāvya
sāṁbatāta namo'stu te ||3||


nīlāya vilasadbhūṣā-
jālāyojjvalamāline |


nīlālakodyatphālāya
kāliṁdīpataye namaḥ ||4||


jaitracitracaritrāya
śātravānīkamṛtyave |


mitraprakāśāya namo
mitraviṁdāpriyāya te ||5||


bālanetrotsavānaṁta-
līlālāvaṇyamūrtaye |


nīlākāṁtāya te bhakta
pālāyāstu namo namaḥ ||6||


bhadrāya svajanāvidyā-
nidrāvidrāvaṇāya vai |


rudrāṇībhadramūlāya
bhadrākāṁtāya te namaḥ ||7||


rakṣitākhilaviśvāya śikṣitākhilarakṣase |


lakṣaṇāpataye nityaṁ
bhikṣuślāghyāya te namaḥ ||8||


ṣoḍaśastrīsahasreśaṁ
ṣoḍaśātītamacyutam‌ |


īḍeta vādirājokta-
prauḍhastotreṇa saṁtatam‌ ||9||


|| iti śrīvādirājakṛtaṁ aṣṭamahīṣiyuktaśrīkṛṣṇastotram‌ ||