अथ अष्टमहीषियुक्तश्रीकृष्णस्तोत्रम्‌
हृद्गुहाश्रित पक्षींद्र-
वल्गुवाक्यैः कृतस्तव |


तद्गरुत्कंधरारूढ
रुग्मिणीश नमोऽस्तु ते || १||


अत्युन्नत्याऽखिलैः स्तुत्य
श्रुत्यंतात्यंतकीर्तित |


सत्ययोहित सत्यात्मन्
सत्यभामापते नमः || २||


जांबवत्याः कंबुकंठा-
लंबिजृंभिकरांबुज |


शंबुत्र्यंबकसंभाव्य
सांबतात नमोऽस्तु ते || ३||


नीलाय विलसद्भूषा-
जालायोज्ज्वलमालिने |


नीलालकोद्यत्फालाय
कालिंदीपतये नमः || ४||


जैत्रचित्रचरित्राय
शात्रवानीकमृत्यवे |


मित्रप्रकाशाय नमो
मित्रविंदाप्रियाय ते || ५||


बालनेत्रोत्सवानंत-
लीलालावण्यमूर्तये |


नीलाकांताय ते भक्त
पालायास्तु नमो नमः || ६||


भद्राय स्वजनाविद्या-
निद्राविद्रावणाय वै |


रुद्राणीभद्रमूलाय
भद्राकांताय ते नमः || ७||


रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे |


लक्षणापतये नित्यं
भिक्षुश्लाघ्याय ते नमः || ८||


षोडशस्त्रीसहस्रेशं
षोडशातीतमच्युतम्‌ |


ईडेत वादिराजोक्त-
प्रौढस्तोत्रेण संततम्‌ || ९||


|| इति श्रीवादिराजकृतं अष्टमहीषियुक्तश्रीकृष्णस्तोत्रम्‌ ||