अथ आमंत्रणोत्सवस्तोत्रं
आमंत्रणं ते निगमोक्तमंत्रै-
स्तंत्रप्रवेशाय मनोहराय |
श्रीरामचंद्राय सुखप्रदाय
करोम्यहं त्वं कृपया गृहाण ||1||


सत्याधिराजार्चितपादपद्म
श्रीमध्वसंपूजित सुंदरांग |
श्रीभार्गवीसन्नुतमंदहास
श्रीव्यासदेवाय नमो नमस्ते ||2||


अनंतरूपैरजितादिभिश्च
परादिभिःश्रीबृहतीसहस्रैः |
विश्वादिभिश्चैव सहस्ररूपै-
र्नारायणाद्यष्टशतैरजाद्यैः ||3||


एकाधिपंचाशदितैश्च रूपैः
श्रीकेशवाद्यैश्च चतुर्स्सुविंशैः |
मत्स्यादिभिस्स्वच्छदशस्वरूपै-
र्विश्वादिभिश्चाष्टभिरग्ररूपैः ||4||


तथाऽनिरुद्धादिचतुस्स्वरूपै-
र्गोब्राह्मणश्रीतुलसीनिवासैः |
मंत्रेशरूपैः परमाणुपूर्व-
संवत्सरांतामलकालरूपैः ||5||


ज्ञानादिदैस्स्थावरजंगमस्थै-
रव्याकृताकाशविहाररूपैः |
नारायणाख्येन तथाऽनिरुद्ध-
रूपेण सक्ष्मोदगतेन तुष्टैः ||6||


प्रद्युम्नसंकर्षणनामकाभ्यां
भोक्तृस्थिताभ्यां भुजिशक्तिदाभ्यां |
श्रीवासुदेवेन नभःस्थितेन
ह्यभीष्टदेनाखिलसद्गुणेन ||7||


अश्वादिसद्यानगतेन नित्य-
मारूढरूपेण सुसौख्यदेन |
विश्वादिजाग्रद्विनियामकेन
स्वप्नस्थपालेन च तैजसेन ||8||


प्राज्ञैन सौषुप्तिकपालकेन
तुर्येण मूर्ध्नि स्थितियुक्परेण |
आत्मांतरात्मेत्यभिधेन हृत्स्थ-
रूपद्वयेनाखिलसारभोक्त्रा ||9||


हृत्पद्ममूलाग्रगसर्वगैश्च
रूपत्रयेणाखिलशक्तिभाजा |
कृद्धोल्करूपैर्हृदयादिसंस्थैः
प्राणादिगैरन्नमयादिगैश्च ||10||


इलावृताद्यामलखंडसंस्थैः
प्लक्षादिसद्द्वीपसमुद्रधिष्ण्यैः |
मेरुस्थकिंस्तुघ्नगकालचक्र-
ग्रहग्रहानुग्रहिभिश्च लोकैः ||11||


नारायणीपूर्ववधूरुरूपै-
स्त्रिधामभिर्भासुरधामभिश्च |
श्रीमूलरामप्रतिमादिसंस्थ-
श्रीरामचंद्राखिलसद्गुणाब्धे ||12||


सीतापते श्रीपरमावतार
माबादिभिर्ब्राह्ममुखैश्च देवैः |
दिक्पालकैस्साकमनंतसौख्य-
संपूर्णसद्भक्तदयांबुराशे ||13||


सत्याधिराजार्यहृदब्जवास
श्रीमध्वहृत्पंकजकोशवास |
मद्बिंबरूपेण भवैक्यशाली
चामंत्रितस्त्वद्य नमो नमस्ते ||14||


वराक्षतान् कांचनमुद्रिकाश्च
मंत्रेण हेम्नश्चषके निधाय |
सीतापते ते पुरतश्श्रुतेस्तु
प्रदध्युरेवं भगवत्स्वरूपं ||15||


हिरण्यरूपस्सहिरण्यसंदृगपा-
न्नपात् सेदु हिरण्यवर्णः |
हिरण्ययात्परियोने निषद्या
हिरण्यदाददत्यन्नमस्मै ||16||


वसिष्योत्तमवस्त्राणि
भूषणैरप्यलंकुरु |
कुर्वन्नुत्सवमत्यंत-
मस्मदीयं मखं यज ||17||


वसिष्वा हि मियेध्य वस्त्राण्यूर्जांपते
सेमं नो अध्वरं यज |
आमंत्रितोऽसि देवेश
पुराणपुरुषोत्तम |
मंत्रेशैर्लोकपालैश्च
सार्धं देवगणैः श्रिया ||18||


त्रिकालपूजासु दयार्द्रदृष्ट्या
मयार्पितं चार्हणमाशु सत्वं|
गृहाण लोकाधिपते रमेश
ममापराधान् सकलान् क्षमस्व ||19||


श्रीमत्सत्यप्रमोदार्य-
हृन्निवास्यनिलेशिता |
सत्यज्ञानानंतगुणः
प्रीयतां बादरायणः ||20||


|| इति आमंत्रणोत्सवस्तोत्रं ||