आमंत्रणोत्सवस्तोत्रं अथ आमंत्रणोत्सवस्तोत्रं आमंत्रणं ते निगमोक्तमंत्रै- स्तंत्रप्रवेशाय मनोहराय | श्रीरामचंद्राय सुखप्रदाय करोम्यहं त्वं कृपया गृहाण ||1|| सत्याधिराजार्चितपादपद्म श्रीमध्वसंपूजित सुंदरांग | श्रीभार्गवीसन्नुतमंदहास श्रीव्यासदेवाय नमो नमस्ते ||2|| अनंतरूपैरजितादिभिश्च परादिभिःश्रीबृहतीसहस्रैः | विश्वादिभिश्चैव सहस्ररूपै- र्नारायणाद्यष्टशतैरजाद्यैः ||3|| एकाधिपंचाशदितैश्च रूपैः श्रीकेशवाद्यैश्च चतुर्स्सुविंशैः | मत्स्यादिभिस्स्वच्छदशस्वरूपै- र्विश्वादिभिश्चाष्टभिरग्ररूपैः ||4|| तथाऽनिरुद्धादिचतुस्स्वरूपै- र्गोब्राह्मणश्रीतुलसीनिवासैः | मंत्रेशरूपैः परमाणुपूर्व- संवत्सरांतामलकालरूपैः ||5|| ज्ञानादिदैस्स्थावरजंगमस्थै- रव्याकृताकाशविहाररूपैः | नारायणाख्येन तथाऽनिरुद्ध- रूपेण सक्ष्मोदगतेन तुष्टैः ||6|| प्रद्युम्नसंकर्षणनामकाभ्यां भोक्तृस्थिताभ्यां भुजिशक्तिदाभ्यां | श्रीवासुदेवेन नभःस्थितेन ह्यभीष्टदेनाखिलसद्गुणेन ||7|| अश्वादिसद्यानगतेन नित्य- मारूढरूपेण सुसौख्यदेन | विश्वादिजाग्रद्विनियामकेन स्वप्नस्थपालेन च तैजसेन ||8|| प्राज्ञैन सौषुप्तिकपालकेन तुर्येण मूर्ध्नि स्थितियुक्परेण | आत्मांतरात्मेत्यभिधेन हृत्स्थ- रूपद्वयेनाखिलसारभोक्त्रा ||9|| हृत्पद्ममूलाग्रगसर्वगैश्च रूपत्रयेणाखिलशक्तिभाजा | कृद्धोल्करूपैर्हृदयादिसंस्थैः प्राणादिगैरन्नमयादिगैश्च ||10|| इलावृताद्यामलखंडसंस्थैः प्लक्षादिसद्द्वीपसमुद्रधिष्ण्यैः | मेरुस्थकिंस्तुघ्नगकालचक्र- ग्रहग्रहानुग्रहिभिश्च लोकैः ||11|| नारायणीपूर्ववधूरुरूपै- स्त्रिधामभिर्भासुरधामभिश्च | श्रीमूलरामप्रतिमादिसंस्थ- श्रीरामचंद्राखिलसद्गुणाब्धे ||12|| सीतापते श्रीपरमावतार माबादिभिर्ब्राह्ममुखैश्च देवैः | दिक्पालकैस्साकमनंतसौख्य- संपूर्णसद्भक्तदयांबुराशे ||13|| सत्याधिराजार्यहृदब्जवास श्रीमध्वहृत्पंकजकोशवास | मद्बिंबरूपेण भवैक्यशाली चामंत्रितस्त्वद्य नमो नमस्ते ||14|| वराक्षतान् कांचनमुद्रिकाश्च मंत्रेण हेम्नश्चषके निधाय | सीतापते ते पुरतश्श्रुतेस्तु प्रदध्युरेवं भगवत्स्वरूपं ||15|| हिरण्यरूपस्सहिरण्यसंदृगपा- न्नपात् सेदु हिरण्यवर्णः | हिरण्ययात्परियोने निषद्या हिरण्यदाददत्यन्नमस्मै ||16|| वसिष्योत्तमवस्त्राणि भूषणैरप्यलंकुरु | कुर्वन्नुत्सवमत्यंत- मस्मदीयं मखं यज ||17|| वसिष्वा हि मियेध्य वस्त्राण्यूर्जांपते सेमं नो अध्वरं यज | आमंत्रितोऽसि देवेश पुराणपुरुषोत्तम | मंत्रेशैर्लोकपालैश्च सार्धं देवगणैः श्रिया ||18|| त्रिकालपूजासु दयार्द्रदृष्ट्या मयार्पितं चार्हणमाशु सत्वं| गृहाण लोकाधिपते रमेश ममापराधान् सकलान् क्षमस्व ||19|| श्रीमत्सत्यप्रमोदार्य- हृन्निवास्यनिलेशिता | सत्यज्ञानानंतगुणः प्रीयतां बादरायणः ||20|| || इति आमंत्रणोत्सवस्तोत्रं ||